Tuesday, 22 September 2020

गणेशपञ्चरत्न स्त्रोतम् ।श्रीमत् शङ्कराचार्य रचित। आरोग्यता, निर्विघ्नता...

गणेशपञ्चरत्नम् 

मुदा करात्तमोदकं सदा विमुक्तिसाधकं
 कलाधरावतंसकं विलासिलोकरञ्जकम् 
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं 
 महेश्वरं तमाश्रये परात्परं निरन्तरम् ।।२ ।।  

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं 
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । 
कृपाकरं क्षमाकरं मुदाकरं यशस्करं 
नमस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
 पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । 
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं 
कपोलदानवारणं भजे पुराणवारणम् ॥४ ॥

 नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्
 हृदन्तरे निरन्तरं वसन्तमेव योगिनां 
तमेकदन्तमेव तं विचिन्तयामि संततम् ॥ ५ ॥

 महागणेशपञ्चरत्नमादरेण योऽन्वहं
 प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम् । 
अरोगतामदोषतां सुसाहिती सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥ 

 श्रीमच्छङ्कराचार्यकृतं गणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ।।

0 Comments:

Post a Comment

HAR MAHADEV

Subscribe to Post Comments [Atom]

<< Home