Thursday, 2 July 2020

।।मंगल स्त्रोत्रम् ।। mangal stotram


          ॥ मंगलस्तोत्रम् ॥

मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥ १ ॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ॥ २ ॥

अंगारको यमश्चैव सर्वरोगापहारकः ।
वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ३ ॥

एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् ।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥ ४ ॥

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ५ ॥

स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभिः ।
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ॥ ६ ॥

अंगारकमहाभाग भगवन्भक्तवत्सल ।
त्वां नमामि ममाशेषमणमाश विनाशय ॥ ७ ॥

ऋणरोगादिदारिद्र्यं ये चान्ये ह्यपमृत्यवः । 
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥ ८ ॥

अतिवक्र दुराराध्य भोगमुक्त जितात्मनः ।
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥ ९ ॥

विरिञ्चिशक्रविष्णूनां मनुष्याणां तु का कथा ।
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥ १० ॥

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः । 
ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः ॥ ११ ॥

एभिर्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् ।
महतीं श्रियमाप्नोति ह्यपरो धनदो युवा ॥ १२ ॥             

                             ॥ इति ॥ 
                                                    जुगल व्यास

0 Comments:

Post a Comment

HAR MAHADEV

Subscribe to Post Comments [Atom]

<< Home