Sunday, 14 June 2020

।।सूर्य स्त्रोत्रम्।। surya stotram।।

                || सूर्यस्तोत्रम् ॥

नवग्रहाणां   सर्वेषां सूर्यादीनां  पृथक्  पृथक् ।
पीडा च दुःसहा  राजञ्जायते सततं नृणाम् ॥ १ ॥

पीडानाशाय  राजेन्द्र नामानि  शृणु भास्वतः ।
सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः ॥ २ ॥

आदित्यः सविता सूर्यः पूषाऽर्कः शीघ्रगो रविः ।
भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजोनिधिहरिः ॥ ३ ॥

दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः ।
विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ४ ॥

हरिदश्वः कालवक्रः कर्मसाक्षी जगत्पतिः ।
पद्मिनीबोधको भानुर्भास्करः करुणाकरः ॥ ५ ॥

द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः ।
जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः ॥ ६ ॥

भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृताः ।
जपाकुसुमसंकाशो भास्वानदितिनन्दनः ॥ ७ ॥

ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः ।
मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः ॥ ८ ॥

जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः । 
सहस्ररश्मिस्तरणिर्भगवान्भक्तवत्सलः ॥ ९ ॥

विवस्वानादिदेवश्च देवदेवो दिवाकरः ।
धन्वन्तरिाधिहर्ता दद्रुकुष्ठविनाशनः ॥ १० ॥

चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः ।
दुःखशोकापहर्ता च कमलाकर आत्मभूः ॥ ११ ॥

नारायणो महादेवो रुद्रः पुरुष ईश्वरः ।
जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः ॥ १२ ॥

इन्द्रोऽनलो   यमश्चैव   नैर्ऋतो  वरुणोऽनिलः ।
श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः ॥ १३ ॥

शौरिविधुन्तुदः केतुः कालः कालात्मको विभुः ।
सर्वदेवमयो देवः कृष्णः कामप्रदायकः ॥ १४ ॥

य एतैर्नामभिर्मयों भक्त्या स्तौति दिवाकरम्
सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ॥ १५ ॥

पुत्रवान्धनवान् श्रीमान् जायते स न संशयः ।
रविवारे पठेद्यस्तु नामान्येतानि भास्वतः ॥ १६ ॥

पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः । 
सद्यः सुखमवाप्नोति चायुर्दीर्घ च नीरुजम् ॥ १७ ॥ 

0 Comments:

Post a Comment

HAR MAHADEV

Subscribe to Post Comments [Atom]

<< Home