Saturday, 1 August 2020

।। बुध स्त्रोत्रम् ।।

 ॥ बुधस्तोत्रम् ॥

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः । 
प्रियंगुकलिकाश्यामः कंजनेत्रो मनोहरः ॥ १ ॥

ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः ।
विरुद्धकार्यहंता च सौम्यो बुद्धिविवर्धनः ॥ २ ॥

चन्द्रात्मजो विष्णुरूपी ज्ञानीज्ञो ज्ञानिनायकः ।
ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३ ॥

लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः ।
पञ्चविंशति नामानि बुधस्यैतानि यः पठेत् ॥ ४॥

स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।     
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५ ॥

                         ॥ इति ॥ 


0 Comments:

Post a Comment

HAR MAHADEV

Subscribe to Post Comments [Atom]

<< Home