Monday, 6 July 2020

प्रातःकालीन उठ कर करे इस स्तुति का पाठ शिव स्तुति: "सद्धर्मचिन्तामणौ"

 ।।  अथ  शिवस्तुतिः ।।

 प्रातः स्मरामि भवभीतिहरं सुरेशं 
गङ्गाधरं वृषभवाहनमम्बिकेशम् । 
खट्वाड़्गशूलवरदाभयहस्तमीशं 
संसाररोगहरमौषधमद्वितीयम् ॥ १।।

प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।
 विश्वेश्वरं विजितविश्वमनोभिरामं 
संसाररोगहरमौषधमद्वितीयम् ॥ २।।

प्रातर्भजामि शिवमेकमनन्तमाद्यं
 वेदान्तवेद्यमनघं पुरुषं महान्तम् । 
नामादिभेदरहितं षडभावशून्यं
 संसाररोगहरमौषधमदितीयम् ।।३।।

 प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं पठन्ति ।
 ते दुःखजातं बहुजन्मसञ्चितं हित्वा पदं यान्ति तदेव शम्भोः ।

।।इति शिवस्तुतिः  सद्धर्मचिन्तामणौ।।

0 Comments:

Post a Comment

HAR MAHADEV

Subscribe to Post Comments [Atom]

<< Home