Sunday, 9 August 2020

।।शुक्र स्तोत्रम्।। shukra stotram।।

    ॥ शुक्रस्तोत्रम् ॥

शुक्रः काव्यः शुक्ररेता शुक्लाम्बरधरः सुधीः ।
हिमाभः कुन्तघवलः शुभ्रांशुः शुक्लभूषणः ॥ १ ॥

नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः ।
उशना वेदवेदाङ्गपारगः कविरात्मवित् ॥ २ ॥

भार्गवः करुणासिन्धुर्ज्ञानगम्यः सुतप्रदः ।
शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत् ||3||

आयुर्धनं सुखं पुत्रं लक्ष्मी वसतिमुत्तमाम् ।
विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति च ॥ ४ ॥
  
               ॥ इति ॥ 


0 Comments:

Post a Comment

HAR MAHADEV

Subscribe to Post Comments [Atom]

<< Home