Sunday, 9 August 2020

।।शुक्र स्तोत्रम्।। shukra stotram।।

    ॥ शुक्रस्तोत्रम् ॥

शुक्रः काव्यः शुक्ररेता शुक्लाम्बरधरः सुधीः ।
हिमाभः कुन्तघवलः शुभ्रांशुः शुक्लभूषणः ॥ १ ॥

नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः ।
उशना वेदवेदाङ्गपारगः कविरात्मवित् ॥ २ ॥

भार्गवः करुणासिन्धुर्ज्ञानगम्यः सुतप्रदः ।
शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत् ||3||

आयुर्धनं सुखं पुत्रं लक्ष्मी वसतिमुत्तमाम् ।
विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति च ॥ ४ ॥
  
               ॥ इति ॥ 


Wednesday, 5 August 2020

।।बृहस्पति स्तोत्रम् ।।

॥ बृहस्पतिस्तोत्रम् ॥

गुरुर्बृहस्पतिर्जीव: सुराचार्यो विदांवरः ।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥ १ ॥

सुधादृष्टिग्रहाधीशो ग्रहपीडापहारकः ।
दयाकरः सौम्यमूर्तिः सुरार्च्यः कुंकुमद्युतिः ॥ २ ॥

लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः । 
तारापतिश्चांगिरसो वेदवैद्यपितामहः ॥ ३ ॥

भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् ।
अरोगी बलवान् श्रीमान्पुत्रवान् स भवेन्नरः ॥ ४ ॥

जीवेद्वर्षशतं मर्त्यो पापं नश्यति नश्यति ।
यः पूजयेद् गुरुदिने पीतगन्धाक्षताम्बरैः ॥ ५ ॥

पुष्पदीपोपहारैश्च पूजनीयं बृहस्पतिम् ।
ब्राह्मणान्भोजयेत्तस्य पीडाशान्तिर्भवेद् गुरोः ॥ ६ ॥

                          ॥ इति ॥ 


Saturday, 1 August 2020

।। बुध स्त्रोत्रम् ।।

 ॥ बुधस्तोत्रम् ॥

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः । 
प्रियंगुकलिकाश्यामः कंजनेत्रो मनोहरः ॥ १ ॥

ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः ।
विरुद्धकार्यहंता च सौम्यो बुद्धिविवर्धनः ॥ २ ॥

चन्द्रात्मजो विष्णुरूपी ज्ञानीज्ञो ज्ञानिनायकः ।
ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३ ॥

लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः ।
पञ्चविंशति नामानि बुधस्यैतानि यः पठेत् ॥ ४॥

स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।     
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५ ॥

                         ॥ इति ॥